शौण्ड विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शौण्डः
शौण्डौ
शौण्डाः
संबोधन
शौण्ड
शौण्डौ
शौण्डाः
द्वितीया
शौण्डम्
शौण्डौ
शौण्डान्
तृतीया
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
चतुर्थी
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
पंचमी
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
षष्ठी
शौण्डस्य
शौण्डयोः
शौण्डानाम्
सप्तमी
शौण्डे
शौण्डयोः
शौण्डेषु
एक
द्वि
अनेक
प्रथमा
शौण्डः
शौण्डौ
शौण्डाः
सम्बोधन
शौण्ड
शौण्डौ
शौण्डाः
द्वितीया
शौण्डम्
शौण्डौ
शौण्डान्
तृतीया
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
चतुर्थी
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
पञ्चमी
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
षष्ठी
शौण्डस्य
शौण्डयोः
शौण्डानाम्
सप्तमी
शौण्डे
शौण्डयोः
शौण्डेषु
इतर