शौटितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौटितव्यः
शौटितव्यौ
शौटितव्याः
ସମ୍ବୋଧନ
शौटितव्य
शौटितव्यौ
शौटितव्याः
ଦ୍ୱିତୀୟା
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
ତୃତୀୟା
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
ଚତୁର୍ଥୀ
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
ପଞ୍ଚମୀ
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ଷଷ୍ଠୀ
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
ସପ୍ତମୀ
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौटितव्यः
शौटितव्यौ
शौटितव्याः
ସମ୍ବୋଧନ
शौटितव्य
शौटितव्यौ
शौटितव्याः
ଦ୍ୱିତୀୟା
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
ତୃତୀୟା
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
ଚତୁର୍ଥୀ
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
ପଞ୍ଚମୀ
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ଷଷ୍ଠୀ
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
ସପ୍ତମୀ
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
ଅନ୍ୟ