शौटित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शौटितः
शौटितौ
शौटिताः
ಸಂಬೋಧನ
शौटित
शौटितौ
शौटिताः
ದ್ವಿತೀಯಾ
शौटितम्
शौटितौ
शौटितान्
ತೃತೀಯಾ
शौटितेन
शौटिताभ्याम्
शौटितैः
ಚತುರ್ಥೀ
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
ಪಂಚಮೀ
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
ಷಷ್ಠೀ
शौटितस्य
शौटितयोः
शौटितानाम्
ಸಪ್ತಮೀ
शौटिते
शौटितयोः
शौटितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शौटितः
शौटितौ
शौटिताः
ಸಂಬೋಧನ
शौटित
शौटितौ
शौटिताः
ದ್ವಿತೀಯಾ
शौटितम्
शौटितौ
शौटितान्
ತೃತೀಯಾ
शौटितेन
शौटिताभ्याम्
शौटितैः
ಚತುರ್ಥೀ
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
ಪಂಚಮೀ
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
ಷಷ್ಠೀ
शौटितस्य
शौटितयोः
शौटितानाम्
ಸಪ್ತಮೀ
शौटिते
शौटितयोः
शौटितेषु


ಇತರರು