शौटित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शौटितः
शौटितौ
शौटिताः
संबोधन
शौटित
शौटितौ
शौटिताः
द्वितीया
शौटितम्
शौटितौ
शौटितान्
तृतीया
शौटितेन
शौटिताभ्याम्
शौटितैः
चतुर्थी
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
पंचमी
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
षष्ठी
शौटितस्य
शौटितयोः
शौटितानाम्
सप्तमी
शौटिते
शौटितयोः
शौटितेषु
 
एक
द्वि
अनेक
प्रथमा
शौटितः
शौटितौ
शौटिताः
सम्बोधन
शौटित
शौटितौ
शौटिताः
द्वितीया
शौटितम्
शौटितौ
शौटितान्
तृतीया
शौटितेन
शौटिताभ्याम्
शौटितैः
चतुर्थी
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
पञ्चमी
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
षष्ठी
शौटितस्य
शौटितयोः
शौटितानाम्
सप्तमी
शौटिते
शौटितयोः
शौटितेषु


इतर