शौटनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौटनीयः
शौटनीयौ
शौटनीयाः
ସମ୍ବୋଧନ
शौटनीय
शौटनीयौ
शौटनीयाः
ଦ୍ୱିତୀୟା
शौटनीयम्
शौटनीयौ
शौटनीयान्
ତୃତୀୟା
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
ଚତୁର୍ଥୀ
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
ପଞ୍ଚମୀ
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
ଷଷ୍ଠୀ
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
ସପ୍ତମୀ
शौटनीये
शौटनीययोः
शौटनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौटनीयः
शौटनीयौ
शौटनीयाः
ସମ୍ବୋଧନ
शौटनीय
शौटनीयौ
शौटनीयाः
ଦ୍ୱିତୀୟା
शौटनीयम्
शौटनीयौ
शौटनीयान्
ତୃତୀୟା
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
ଚତୁର୍ଥୀ
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
ପଞ୍ଚମୀ
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
ଷଷ୍ଠୀ
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
ସପ୍ତମୀ
शौटनीये
शौटनीययोः
शौटनीयेषु


ଅନ୍ୟ