शौचिकर्णिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
ସମ୍ବୋଧନ
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
ଦ୍ୱିତୀୟା
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
ତୃତୀୟା
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
ଚତୁର୍ଥୀ
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ପଞ୍ଚମୀ
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ଷଷ୍ଠୀ
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
ସପ୍ତମୀ
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
ସମ୍ବୋଧନ
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
ଦ୍ୱିତୀୟା
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
ତୃତୀୟା
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
ଚତୁର୍ଥୀ
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ପଞ୍ଚମୀ
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ଷଷ୍ଠୀ
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
ସପ୍ତମୀ
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
ଅନ୍ୟ