शौच ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शौचः
शौचौ
शौचाः
ಸಂಬೋಧನ
शौच
शौचौ
शौचाः
ದ್ವಿತೀಯಾ
शौचम्
शौचौ
शौचान्
ತೃತೀಯಾ
शौचेन
शौचाभ्याम्
शौचैः
ಚತುರ್ಥೀ
शौचाय
शौचाभ्याम्
शौचेभ्यः
ಪಂಚಮೀ
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
ಷಷ್ಠೀ
शौचस्य
शौचयोः
शौचानाम्
ಸಪ್ತಮೀ
शौचे
शौचयोः
शौचेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शौचः
शौचौ
शौचाः
ಸಂಬೋಧನ
शौच
शौचौ
शौचाः
ದ್ವಿತೀಯಾ
शौचम्
शौचौ
शौचान्
ತೃತೀಯಾ
शौचेन
शौचाभ्याम्
शौचैः
ಚತುರ್ಥೀ
शौचाय
शौचाभ्याम्
शौचेभ्यः
ಪಂಚಮೀ
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
ಷಷ್ಠೀ
शौचस्य
शौचयोः
शौचानाम्
ಸಪ್ತಮೀ
शौचे
शौचयोः
शौचेषु
ಇತರರು