शौच विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शौचः
शौचौ
शौचाः
संबोधन
शौच
शौचौ
शौचाः
द्वितीया
शौचम्
शौचौ
शौचान्
तृतीया
शौचेन
शौचाभ्याम्
शौचैः
चतुर्थी
शौचाय
शौचाभ्याम्
शौचेभ्यः
पंचमी
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
षष्ठी
शौचस्य
शौचयोः
शौचानाम्
सप्तमी
शौचे
शौचयोः
शौचेषु
एक
द्वि
अनेक
प्रथमा
शौचः
शौचौ
शौचाः
सम्बोधन
शौच
शौचौ
शौचाः
द्वितीया
शौचम्
शौचौ
शौचान्
तृतीया
शौचेन
शौचाभ्याम्
शौचैः
चतुर्थी
शौचाय
शौचाभ्याम्
शौचेभ्यः
पञ्चमी
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
षष्ठी
शौचस्य
शौचयोः
शौचानाम्
सप्तमी
शौचे
शौचयोः
शौचेषु
इतर