शौङ्ग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शौङ्गः
शौङ्गौ
शौङ्गाः
ಸಂಬೋಧನ
शौङ्ग
शौङ्गौ
शौङ्गाः
ದ್ವಿತೀಯಾ
शौङ्गम्
शौङ्गौ
शौङ्गान्
ತೃತೀಯಾ
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
ಚತುರ್ಥೀ
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
ಪಂಚಮೀ
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
ಷಷ್ಠೀ
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
ಸಪ್ತಮೀ
शौङ्गे
शौङ्गयोः
शौङ्गेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शौङ्गः
शौङ्गौ
शौङ्गाः
ಸಂಬೋಧನ
शौङ्ग
शौङ्गौ
शौङ्गाः
ದ್ವಿತೀಯಾ
शौङ्गम्
शौङ्गौ
शौङ्गान्
ತೃತೀಯಾ
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
ಚತುರ್ಥೀ
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
ಪಂಚಮೀ
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
ಷಷ್ಠೀ
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
ಸಪ್ತಮೀ
शौङ्गे
शौङ्गयोः
शौङ्गेषु