शोष्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोष्यः
शोष्यौ
शोष्याः
ಸಂಬೋಧನ
शोष्य
शोष्यौ
शोष्याः
ದ್ವಿತೀಯಾ
शोष्यम्
शोष्यौ
शोष्यान्
ತೃತೀಯಾ
शोष्येण
शोष्याभ्याम्
शोष्यैः
ಚತುರ್ಥೀ
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
ಪಂಚಮೀ
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
ಷಷ್ಠೀ
शोष्यस्य
शोष्ययोः
शोष्याणाम्
ಸಪ್ತಮೀ
शोष्ये
शोष्ययोः
शोष्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोष्यः
शोष्यौ
शोष्याः
ಸಂಬೋಧನ
शोष्य
शोष्यौ
शोष्याः
ದ್ವಿತೀಯಾ
शोष्यम्
शोष्यौ
शोष्यान्
ತೃತೀಯಾ
शोष्येण
शोष्याभ्याम्
शोष्यैः
ಚತುರ್ಥೀ
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
ಪಂಚಮೀ
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
ಷಷ್ಠೀ
शोष्यस्य
शोष्ययोः
शोष्याणाम्
ಸಪ್ತಮೀ
शोष्ये
शोष्ययोः
शोष्येषु
ಇತರರು