शोष्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोष्यः
शोष्यौ
शोष्याः
संबोधन
शोष्य
शोष्यौ
शोष्याः
द्वितीया
शोष्यम्
शोष्यौ
शोष्यान्
तृतीया
शोष्येण
शोष्याभ्याम्
शोष्यैः
चतुर्थी
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
पंचमी
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
षष्ठी
शोष्यस्य
शोष्ययोः
शोष्याणाम्
सप्तमी
शोष्ये
शोष्ययोः
शोष्येषु
एक
द्वि
अनेक
प्रथमा
शोष्यः
शोष्यौ
शोष्याः
सम्बोधन
शोष्य
शोष्यौ
शोष्याः
द्वितीया
शोष्यम्
शोष्यौ
शोष्यान्
तृतीया
शोष्येण
शोष्याभ्याम्
शोष्यैः
चतुर्थी
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
पञ्चमी
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
षष्ठी
शोष्यस्य
शोष्ययोः
शोष्याणाम्
सप्तमी
शोष्ये
शोष्ययोः
शोष्येषु
इतर