शोभ्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोभ्यः
शोभ्यौ
शोभ्याः
ಸಂಬೋಧನ
शोभ्य
शोभ्यौ
शोभ्याः
ದ್ವಿತೀಯಾ
शोभ्यम्
शोभ्यौ
शोभ्यान्
ತೃತೀಯಾ
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
ಚತುರ್ಥೀ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
ಪಂಚಮೀ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
ಷಷ್ಠೀ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
ಸಪ್ತಮೀ
शोभ्ये
शोभ्ययोः
शोभ्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोभ्यः
शोभ्यौ
शोभ्याः
ಸಂಬೋಧನ
शोभ्य
शोभ्यौ
शोभ्याः
ದ್ವಿತೀಯಾ
शोभ्यम्
शोभ्यौ
शोभ्यान्
ತೃತೀಯಾ
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
ಚತುರ್ಥೀ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
ಪಂಚಮೀ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
ಷಷ್ಠೀ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
ಸಪ್ತಮೀ
शोभ्ये
शोभ्ययोः
शोभ्येषु
ಇತರರು