शोभित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोभितः
शोभितौ
शोभिताः
ಸಂಬೋಧನ
शोभित
शोभितौ
शोभिताः
ದ್ವಿತೀಯಾ
शोभितम्
शोभितौ
शोभितान्
ತೃತೀಯಾ
शोभितेन
शोभिताभ्याम्
शोभितैः
ಚತುರ್ಥೀ
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
ಪಂಚಮೀ
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
ಷಷ್ಠೀ
शोभितस्य
शोभितयोः
शोभितानाम्
ಸಪ್ತಮೀ
शोभिते
शोभितयोः
शोभितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोभितः
शोभितौ
शोभिताः
ಸಂಬೋಧನ
शोभित
शोभितौ
शोभिताः
ದ್ವಿತೀಯಾ
शोभितम्
शोभितौ
शोभितान्
ತೃತೀಯಾ
शोभितेन
शोभिताभ्याम्
शोभितैः
ಚತುರ್ಥೀ
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
ಪಂಚಮೀ
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
ಷಷ್ಠೀ
शोभितस्य
शोभितयोः
शोभितानाम्
ಸಪ್ತಮೀ
शोभिते
शोभितयोः
शोभितेषु


ಇತರರು