शोभित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोभितः
शोभितौ
शोभिताः
संबोधन
शोभित
शोभितौ
शोभिताः
द्वितीया
शोभितम्
शोभितौ
शोभितान्
तृतीया
शोभितेन
शोभिताभ्याम्
शोभितैः
चतुर्थी
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
पंचमी
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
षष्ठी
शोभितस्य
शोभितयोः
शोभितानाम्
सप्तमी
शोभिते
शोभितयोः
शोभितेषु
एक
द्वि
अनेक
प्रथमा
शोभितः
शोभितौ
शोभिताः
सम्बोधन
शोभित
शोभितौ
शोभिताः
द्वितीया
शोभितम्
शोभितौ
शोभितान्
तृतीया
शोभितेन
शोभिताभ्याम्
शोभितैः
चतुर्थी
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
पञ्चमी
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
षष्ठी
शोभितस्य
शोभितयोः
शोभितानाम्
सप्तमी
शोभिते
शोभितयोः
शोभितेषु
इतर