शोभमान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोभमानः
शोभमानौ
शोभमानाः
संबोधन
शोभमान
शोभमानौ
शोभमानाः
द्वितीया
शोभमानम्
शोभमानौ
शोभमानान्
तृतीया
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
चतुर्थी
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
पंचमी
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
षष्ठी
शोभमानस्य
शोभमानयोः
शोभमानानाम्
सप्तमी
शोभमाने
शोभमानयोः
शोभमानेषु
एक
द्वि
अनेक
प्रथमा
शोभमानः
शोभमानौ
शोभमानाः
सम्बोधन
शोभमान
शोभमानौ
शोभमानाः
द्वितीया
शोभमानम्
शोभमानौ
शोभमानान्
तृतीया
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
चतुर्थी
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
पञ्चमी
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
षष्ठी
शोभमानस्य
शोभमानयोः
शोभमानानाम्
सप्तमी
शोभमाने
शोभमानयोः
शोभमानेषु
इतर