शोभन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोभनः
शोभनौ
शोभनाः
ಸಂಬೋಧನ
शोभन
शोभनौ
शोभनाः
ದ್ವಿತೀಯಾ
शोभनम्
शोभनौ
शोभनान्
ತೃತೀಯಾ
शोभनेन
शोभनाभ्याम्
शोभनैः
ಚತುರ್ಥೀ
शोभनाय
शोभनाभ्याम्
शोभनेभ्यः
ಪಂಚಮೀ
शोभनात् / शोभनाद्
शोभनाभ्याम्
शोभनेभ्यः
ಷಷ್ಠೀ
शोभनस्य
शोभनयोः
शोभनानाम्
ಸಪ್ತಮೀ
शोभने
शोभनयोः
शोभनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोभनः
शोभनौ
शोभनाः
ಸಂಬೋಧನ
शोभन
शोभनौ
शोभनाः
ದ್ವಿತೀಯಾ
शोभनम्
शोभनौ
शोभनान्
ತೃತೀಯಾ
शोभनेन
शोभनाभ्याम्
शोभनैः
ಚತುರ್ಥೀ
शोभनाय
शोभनाभ्याम्
शोभनेभ्यः
ಪಂಚಮೀ
शोभनात् / शोभनाद्
शोभनाभ्याम्
शोभनेभ्यः
ಷಷ್ಠೀ
शोभनस्य
शोभनयोः
शोभनानाम्
ಸಪ್ತಮೀ
शोभने
शोभनयोः
शोभनेषु


ಇತರರು