शोभन विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोभनः
शोभनौ
शोभनाः
संबोधन
शोभन
शोभनौ
शोभनाः
द्वितीया
शोभनम्
शोभनौ
शोभनान्
तृतीया
शोभनेन
शोभनाभ्याम्
शोभनैः
चतुर्थी
शोभनाय
शोभनाभ्याम्
शोभनेभ्यः
पंचमी
शोभनात् / शोभनाद्
शोभनाभ्याम्
शोभनेभ्यः
षष्ठी
शोभनस्य
शोभनयोः
शोभनानाम्
सप्तमी
शोभने
शोभनयोः
शोभनेषु
एक
द्वि
अनेक
प्रथमा
शोभनः
शोभनौ
शोभनाः
सम्बोधन
शोभन
शोभनौ
शोभनाः
द्वितीया
शोभनम्
शोभनौ
शोभनान्
तृतीया
शोभनेन
शोभनाभ्याम्
शोभनैः
चतुर्थी
शोभनाय
शोभनाभ्याम्
शोभनेभ्यः
पञ्चमी
शोभनात् / शोभनाद्
शोभनाभ्याम्
शोभनेभ्यः
षष्ठी
शोभनस्य
शोभनयोः
शोभनानाम्
सप्तमी
शोभने
शोभनयोः
शोभनेषु
इतर