शोन्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोन्यः
शोन्यौ
शोन्याः
संबोधन
शोन्य
शोन्यौ
शोन्याः
द्वितीया
शोन्यम्
शोन्यौ
शोन्यान्
तृतीया
शोन्येन
शोन्याभ्याम्
शोन्यैः
चतुर्थी
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
पंचमी
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
षष्ठी
शोन्यस्य
शोन्ययोः
शोन्यानाम्
सप्तमी
शोन्ये
शोन्ययोः
शोन्येषु
 
एक
द्वि
अनेक
प्रथमा
शोन्यः
शोन्यौ
शोन्याः
सम्बोधन
शोन्य
शोन्यौ
शोन्याः
द्वितीया
शोन्यम्
शोन्यौ
शोन्यान्
तृतीया
शोन्येन
शोन्याभ्याम्
शोन्यैः
चतुर्थी
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
पञ्चमी
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
षष्ठी
शोन्यस्य
शोन्ययोः
शोन्यानाम्
सप्तमी
शोन्ये
शोन्ययोः
शोन्येषु


इतर