शोननीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोननीयः
शोननीयौ
शोननीयाः
ಸಂಬೋಧನ
शोननीय
शोननीयौ
शोननीयाः
ದ್ವಿತೀಯಾ
शोननीयम्
शोननीयौ
शोननीयान्
ತೃತೀಯಾ
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
ಚತುರ್ಥೀ
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
ಪಂಚಮೀ
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
ಷಷ್ಠೀ
शोननीयस्य
शोननीययोः
शोननीयानाम्
ಸಪ್ತಮೀ
शोननीये
शोननीययोः
शोननीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोननीयः
शोननीयौ
शोननीयाः
ಸಂಬೋಧನ
शोननीय
शोननीयौ
शोननीयाः
ದ್ವಿತೀಯಾ
शोननीयम्
शोननीयौ
शोननीयान्
ತೃತೀಯಾ
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
ಚತುರ್ಥೀ
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
ಪಂಚಮೀ
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
ಷಷ್ಠೀ
शोननीयस्य
शोननीययोः
शोननीयानाम्
ಸಪ್ತಮೀ
शोननीये
शोननीययोः
शोननीयेषु


ಇತರರು