शोननीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोननीयः
शोननीयौ
शोननीयाः
संबोधन
शोननीय
शोननीयौ
शोननीयाः
द्वितीया
शोननीयम्
शोननीयौ
शोननीयान्
तृतीया
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
चतुर्थी
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
पंचमी
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
षष्ठी
शोननीयस्य
शोननीययोः
शोननीयानाम्
सप्तमी
शोननीये
शोननीययोः
शोननीयेषु
 
एक
द्वि
अनेक
प्रथमा
शोननीयः
शोननीयौ
शोननीयाः
सम्बोधन
शोननीय
शोननीयौ
शोननीयाः
द्वितीया
शोननीयम्
शोननीयौ
शोननीयान्
तृतीया
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
चतुर्थी
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
पञ्चमी
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
षष्ठी
शोननीयस्य
शोननीययोः
शोननीयानाम्
सप्तमी
शोननीये
शोननीययोः
शोननीयेषु


इतर