शोनक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोनकः
शोनकौ
शोनकाः
ಸಂಬೋಧನ
शोनक
शोनकौ
शोनकाः
ದ್ವಿತೀಯಾ
शोनकम्
शोनकौ
शोनकान्
ತೃತೀಯಾ
शोनकेन
शोनकाभ्याम्
शोनकैः
ಚತುರ್ಥೀ
शोनकाय
शोनकाभ्याम्
शोनकेभ्यः
ಪಂಚಮೀ
शोनकात् / शोनकाद्
शोनकाभ्याम्
शोनकेभ्यः
ಷಷ್ಠೀ
शोनकस्य
शोनकयोः
शोनकानाम्
ಸಪ್ತಮೀ
शोनके
शोनकयोः
शोनकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोनकः
शोनकौ
शोनकाः
ಸಂಬೋಧನ
शोनक
शोनकौ
शोनकाः
ದ್ವಿತೀಯಾ
शोनकम्
शोनकौ
शोनकान्
ತೃತೀಯಾ
शोनकेन
शोनकाभ्याम्
शोनकैः
ಚತುರ್ಥೀ
शोनकाय
शोनकाभ्याम्
शोनकेभ्यः
ಪಂಚಮೀ
शोनकात् / शोनकाद्
शोनकाभ्याम्
शोनकेभ्यः
ಷಷ್ಠೀ
शोनकस्य
शोनकयोः
शोनकानाम्
ಸಪ್ತಮೀ
शोनके
शोनकयोः
शोनकेषु
ಇತರರು