शोन विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोनः
शोनौ
शोनाः
संबोधन
शोन
शोनौ
शोनाः
द्वितीया
शोनम्
शोनौ
शोनान्
तृतीया
शोनेन
शोनाभ्याम्
शोनैः
चतुर्थी
शोनाय
शोनाभ्याम्
शोनेभ्यः
पंचमी
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
षष्ठी
शोनस्य
शोनयोः
शोनानाम्
सप्तमी
शोने
शोनयोः
शोनेषु
एक
द्वि
अनेक
प्रथमा
शोनः
शोनौ
शोनाः
सम्बोधन
शोन
शोनौ
शोनाः
द्वितीया
शोनम्
शोनौ
शोनान्
तृतीया
शोनेन
शोनाभ्याम्
शोनैः
चतुर्थी
शोनाय
शोनाभ्याम्
शोनेभ्यः
पञ्चमी
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
षष्ठी
शोनस्य
शोनयोः
शोनानाम्
सप्तमी
शोने
शोनयोः
शोनेषु