शोध्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोध्यः
शोध्यौ
शोध्याः
संबोधन
शोध्य
शोध्यौ
शोध्याः
द्वितीया
शोध्यम्
शोध्यौ
शोध्यान्
तृतीया
शोध्येन
शोध्याभ्याम्
शोध्यैः
चतुर्थी
शोध्याय
शोध्याभ्याम्
शोध्येभ्यः
पंचमी
शोध्यात् / शोध्याद्
शोध्याभ्याम्
शोध्येभ्यः
षष्ठी
शोध्यस्य
शोध्ययोः
शोध्यानाम्
सप्तमी
शोध्ये
शोध्ययोः
शोध्येषु
 
एक
द्वि
अनेक
प्रथमा
शोध्यः
शोध्यौ
शोध्याः
सम्बोधन
शोध्य
शोध्यौ
शोध्याः
द्वितीया
शोध्यम्
शोध्यौ
शोध्यान्
तृतीया
शोध्येन
शोध्याभ्याम्
शोध्यैः
चतुर्थी
शोध्याय
शोध्याभ्याम्
शोध्येभ्यः
पञ्चमी
शोध्यात् / शोध्याद्
शोध्याभ्याम्
शोध्येभ्यः
षष्ठी
शोध्यस्य
शोध्ययोः
शोध्यानाम्
सप्तमी
शोध्ये
शोध्ययोः
शोध्येषु


इतर