शोधक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोधकः
शोधकौ
शोधकाः
संबोधन
शोधक
शोधकौ
शोधकाः
द्वितीया
शोधकम्
शोधकौ
शोधकान्
तृतीया
शोधकेन
शोधकाभ्याम्
शोधकैः
चतुर्थी
शोधकाय
शोधकाभ्याम्
शोधकेभ्यः
पंचमी
शोधकात् / शोधकाद्
शोधकाभ्याम्
शोधकेभ्यः
षष्ठी
शोधकस्य
शोधकयोः
शोधकानाम्
सप्तमी
शोधके
शोधकयोः
शोधकेषु
 
एक
द्वि
अनेक
प्रथमा
शोधकः
शोधकौ
शोधकाः
सम्बोधन
शोधक
शोधकौ
शोधकाः
द्वितीया
शोधकम्
शोधकौ
शोधकान्
तृतीया
शोधकेन
शोधकाभ्याम्
शोधकैः
चतुर्थी
शोधकाय
शोधकाभ्याम्
शोधकेभ्यः
पञ्चमी
शोधकात् / शोधकाद्
शोधकाभ्याम्
शोधकेभ्यः
षष्ठी
शोधकस्य
शोधकयोः
शोधकानाम्
सप्तमी
शोधके
शोधकयोः
शोधकेषु


इतर