शोध विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोधः
शोधौ
शोधाः
संबोधन
शोध
शोधौ
शोधाः
द्वितीया
शोधम्
शोधौ
शोधान्
तृतीया
शोधेन
शोधाभ्याम्
शोधैः
चतुर्थी
शोधाय
शोधाभ्याम्
शोधेभ्यः
पंचमी
शोधात् / शोधाद्
शोधाभ्याम्
शोधेभ्यः
षष्ठी
शोधस्य
शोधयोः
शोधानाम्
सप्तमी
शोधे
शोधयोः
शोधेषु
एक
द्वि
अनेक
प्रथमा
शोधः
शोधौ
शोधाः
सम्बोधन
शोध
शोधौ
शोधाः
द्वितीया
शोधम्
शोधौ
शोधान्
तृतीया
शोधेन
शोधाभ्याम्
शोधैः
चतुर्थी
शोधाय
शोधाभ्याम्
शोधेभ्यः
पञ्चमी
शोधात् / शोधाद्
शोधाभ्याम्
शोधेभ्यः
षष्ठी
शोधस्य
शोधयोः
शोधानाम्
सप्तमी
शोधे
शोधयोः
शोधेषु