शोद्धव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
ಸಂಬೋಧನ
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
ದ್ವಿತೀಯಾ
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
ತೃತೀಯಾ
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
ಚತುರ್ಥೀ
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ಪಂಚಮೀ
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ಷಷ್ಠೀ
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
ಸಪ್ತಮೀ
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
ಸಂಬೋಧನ
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
ದ್ವಿತೀಯಾ
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
ತೃತೀಯಾ
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
ಚತುರ್ಥೀ
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ಪಂಚಮೀ
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ಷಷ್ಠೀ
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
ಸಪ್ತಮೀ
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु
ಇತರರು