शोद्धव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
ସମ୍ବୋଧନ
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
ଦ୍ୱିତୀୟା
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
ତୃତୀୟା
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
ଚତୁର୍ଥୀ
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ପଞ୍ଚମୀ
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ଷଷ୍ଠୀ
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
ସପ୍ତମୀ
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
ସମ୍ବୋଧନ
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
ଦ୍ୱିତୀୟା
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
ତୃତୀୟା
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
ଚତୁର୍ଥୀ
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ପଞ୍ଚମୀ
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
ଷଷ୍ଠୀ
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
ସପ୍ତମୀ
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु
ଅନ୍ୟ