शोणित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोणितः
शोणितौ
शोणिताः
ಸಂಬೋಧನ
शोणित
शोणितौ
शोणिताः
ದ್ವಿತೀಯಾ
शोणितम्
शोणितौ
शोणितान्
ತೃತೀಯಾ
शोणितेन
शोणिताभ्याम्
शोणितैः
ಚತುರ್ಥೀ
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
ಪಂಚಮೀ
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
ಷಷ್ಠೀ
शोणितस्य
शोणितयोः
शोणितानाम्
ಸಪ್ತಮೀ
शोणिते
शोणितयोः
शोणितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोणितः
शोणितौ
शोणिताः
ಸಂಬೋಧನ
शोणित
शोणितौ
शोणिताः
ದ್ವಿತೀಯಾ
शोणितम्
शोणितौ
शोणितान्
ತೃತೀಯಾ
शोणितेन
शोणिताभ्याम्
शोणितैः
ಚತುರ್ಥೀ
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
ಪಂಚಮೀ
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
ಷಷ್ಠೀ
शोणितस्य
शोणितयोः
शोणितानाम्
ಸಪ್ತಮೀ
शोणिते
शोणितयोः
शोणितेषु
ಇತರರು