शोणनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोणनीयः
शोणनीयौ
शोणनीयाः
ಸಂಬೋಧನ
शोणनीय
शोणनीयौ
शोणनीयाः
ದ್ವಿತೀಯಾ
शोणनीयम्
शोणनीयौ
शोणनीयान्
ತೃತೀಯಾ
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
ಚತುರ್ಥೀ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
ಪಂಚಮೀ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
ಷಷ್ಠೀ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
ಸಪ್ತಮೀ
शोणनीये
शोणनीययोः
शोणनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोणनीयः
शोणनीयौ
शोणनीयाः
ಸಂಬೋಧನ
शोणनीय
शोणनीयौ
शोणनीयाः
ದ್ವಿತೀಯಾ
शोणनीयम्
शोणनीयौ
शोणनीयान्
ತೃತೀಯಾ
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
ಚತುರ್ಥೀ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
ಪಂಚಮೀ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
ಷಷ್ಠೀ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
ಸಪ್ತಮೀ
शोणनीये
शोणनीययोः
शोणनीयेषु
ಇತರರು