शोण विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोणः
शोणौ
शोणाः
संबोधन
शोण
शोणौ
शोणाः
द्वितीया
शोणम्
शोणौ
शोणान्
तृतीया
शोणेन
शोणाभ्याम्
शोणैः
चतुर्थी
शोणाय
शोणाभ्याम्
शोणेभ्यः
पंचमी
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
षष्ठी
शोणस्य
शोणयोः
शोणानाम्
सप्तमी
शोणे
शोणयोः
शोणेषु
 
एक
द्वि
अनेक
प्रथमा
शोणः
शोणौ
शोणाः
सम्बोधन
शोण
शोणौ
शोणाः
द्वितीया
शोणम्
शोणौ
शोणान्
तृतीया
शोणेन
शोणाभ्याम्
शोणैः
चतुर्थी
शोणाय
शोणाभ्याम्
शोणेभ्यः
पञ्चमी
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
षष्ठी
शोणस्य
शोणयोः
शोणानाम्
सप्तमी
शोणे
शोणयोः
शोणेषु


इतर