शोठ्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोठ्यः
शोठ्यौ
शोठ्याः
ಸಂಬೋಧನ
शोठ्य
शोठ्यौ
शोठ्याः
ದ್ವಿತೀಯಾ
शोठ्यम्
शोठ्यौ
शोठ्यान्
ತೃತೀಯಾ
शोठ्येन
शोठ्याभ्याम्
शोठ्यैः
ಚತುರ್ಥೀ
शोठ्याय
शोठ्याभ्याम्
शोठ्येभ्यः
ಪಂಚಮೀ
शोठ्यात् / शोठ्याद्
शोठ्याभ्याम्
शोठ्येभ्यः
ಷಷ್ಠೀ
शोठ्यस्य
शोठ्ययोः
शोठ्यानाम्
ಸಪ್ತಮೀ
शोठ्ये
शोठ्ययोः
शोठ्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोठ्यः
शोठ्यौ
शोठ्याः
ಸಂಬೋಧನ
शोठ्य
शोठ्यौ
शोठ्याः
ದ್ವಿತೀಯಾ
शोठ्यम्
शोठ्यौ
शोठ्यान्
ತೃತೀಯಾ
शोठ्येन
शोठ्याभ्याम्
शोठ्यैः
ಚತುರ್ಥೀ
शोठ्याय
शोठ्याभ्याम्
शोठ्येभ्यः
ಪಂಚಮೀ
शोठ्यात् / शोठ्याद्
शोठ्याभ्याम्
शोठ्येभ्यः
ಷಷ್ಠೀ
शोठ्यस्य
शोठ्ययोः
शोठ्यानाम्
ಸಪ್ತಮೀ
शोठ्ये
शोठ्ययोः
शोठ्येषु
ಇತರರು