शोठनीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोठनीयः
शोठनीयौ
शोठनीयाः
संबोधन
शोठनीय
शोठनीयौ
शोठनीयाः
द्वितीया
शोठनीयम्
शोठनीयौ
शोठनीयान्
तृतीया
शोठनीयेन
शोठनीयाभ्याम्
शोठनीयैः
चतुर्थी
शोठनीयाय
शोठनीयाभ्याम्
शोठनीयेभ्यः
पंचमी
शोठनीयात् / शोठनीयाद्
शोठनीयाभ्याम्
शोठनीयेभ्यः
षष्ठी
शोठनीयस्य
शोठनीययोः
शोठनीयानाम्
सप्तमी
शोठनीये
शोठनीययोः
शोठनीयेषु
 
एक
द्वि
अनेक
प्रथमा
शोठनीयः
शोठनीयौ
शोठनीयाः
सम्बोधन
शोठनीय
शोठनीयौ
शोठनीयाः
द्वितीया
शोठनीयम्
शोठनीयौ
शोठनीयान्
तृतीया
शोठनीयेन
शोठनीयाभ्याम्
शोठनीयैः
चतुर्थी
शोठनीयाय
शोठनीयाभ्याम्
शोठनीयेभ्यः
पञ्चमी
शोठनीयात् / शोठनीयाद्
शोठनीयाभ्याम्
शोठनीयेभ्यः
षष्ठी
शोठनीयस्य
शोठनीययोः
शोठनीयानाम्
सप्तमी
शोठनीये
शोठनीययोः
शोठनीयेषु


इतर