शोच्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोच्यः
शोच्यौ
शोच्याः
ಸಂಬೋಧನ
शोच्य
शोच्यौ
शोच्याः
ದ್ವಿತೀಯಾ
शोच्यम्
शोच्यौ
शोच्यान्
ತೃತೀಯಾ
शोच्येन
शोच्याभ्याम्
शोच्यैः
ಚತುರ್ಥೀ
शोच्याय
शोच्याभ्याम्
शोच्येभ्यः
ಪಂಚಮೀ
शोच्यात् / शोच्याद्
शोच्याभ्याम्
शोच्येभ्यः
ಷಷ್ಠೀ
शोच्यस्य
शोच्ययोः
शोच्यानाम्
ಸಪ್ತಮೀ
शोच्ये
शोच्ययोः
शोच्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोच्यः
शोच्यौ
शोच्याः
ಸಂಬೋಧನ
शोच्य
शोच्यौ
शोच्याः
ದ್ವಿತೀಯಾ
शोच्यम्
शोच्यौ
शोच्यान्
ತೃತೀಯಾ
शोच्येन
शोच्याभ्याम्
शोच्यैः
ಚತುರ್ಥೀ
शोच्याय
शोच्याभ्याम्
शोच्येभ्यः
ಪಂಚಮೀ
शोच्यात् / शोच्याद्
शोच्याभ्याम्
शोच्येभ्यः
ಷಷ್ಠೀ
शोच्यस्य
शोच्ययोः
शोच्यानाम्
ಸಪ್ತಮೀ
शोच्ये
शोच्ययोः
शोच्येषु
ಇತರರು