शोच्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोच्यः
शोच्यौ
शोच्याः
संबोधन
शोच्य
शोच्यौ
शोच्याः
द्वितीया
शोच्यम्
शोच्यौ
शोच्यान्
तृतीया
शोच्येन
शोच्याभ्याम्
शोच्यैः
चतुर्थी
शोच्याय
शोच्याभ्याम्
शोच्येभ्यः
पंचमी
शोच्यात् / शोच्याद्
शोच्याभ्याम्
शोच्येभ्यः
षष्ठी
शोच्यस्य
शोच्ययोः
शोच्यानाम्
सप्तमी
शोच्ये
शोच्ययोः
शोच्येषु
एक
द्वि
अनेक
प्रथमा
शोच्यः
शोच्यौ
शोच्याः
सम्बोधन
शोच्य
शोच्यौ
शोच्याः
द्वितीया
शोच्यम्
शोच्यौ
शोच्यान्
तृतीया
शोच्येन
शोच्याभ्याम्
शोच्यैः
चतुर्थी
शोच्याय
शोच्याभ्याम्
शोच्येभ्यः
पञ्चमी
शोच्यात् / शोच्याद्
शोच्याभ्याम्
शोच्येभ्यः
षष्ठी
शोच्यस्य
शोच्ययोः
शोच्यानाम्
सप्तमी
शोच्ये
शोच्ययोः
शोच्येषु
इतर