शोचितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शोचितव्यः
शोचितव्यौ
शोचितव्याः
ସମ୍ବୋଧନ
शोचितव्य
शोचितव्यौ
शोचितव्याः
ଦ୍ୱିତୀୟା
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
ତୃତୀୟା
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
ଚତୁର୍ଥୀ
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
ପଞ୍ଚମୀ
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
ଷଷ୍ଠୀ
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
ସପ୍ତମୀ
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शोचितव्यः
शोचितव्यौ
शोचितव्याः
ସମ୍ବୋଧନ
शोचितव्य
शोचितव्यौ
शोचितव्याः
ଦ୍ୱିତୀୟା
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
ତୃତୀୟା
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
ଚତୁର୍ଥୀ
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
ପଞ୍ଚମୀ
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
ଷଷ୍ଠୀ
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
ସପ୍ତମୀ
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु
ଅନ୍ୟ