शोचित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शोचितः
शोचितौ
शोचिताः
ಸಂಬೋಧನ
शोचित
शोचितौ
शोचिताः
ದ್ವಿತೀಯಾ
शोचितम्
शोचितौ
शोचितान्
ತೃತೀಯಾ
शोचितेन
शोचिताभ्याम्
शोचितैः
ಚತುರ್ಥೀ
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
ಪಂಚಮೀ
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
ಷಷ್ಠೀ
शोचितस्य
शोचितयोः
शोचितानाम्
ಸಪ್ತಮೀ
शोचिते
शोचितयोः
शोचितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शोचितः
शोचितौ
शोचिताः
ಸಂಬೋಧನ
शोचित
शोचितौ
शोचिताः
ದ್ವಿತೀಯಾ
शोचितम्
शोचितौ
शोचितान्
ತೃತೀಯಾ
शोचितेन
शोचिताभ्याम्
शोचितैः
ಚತುರ್ಥೀ
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
ಪಂಚಮೀ
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
ಷಷ್ಠೀ
शोचितस्य
शोचितयोः
शोचितानाम्
ಸಪ್ತಮೀ
शोचिते
शोचितयोः
शोचितेषु


ಇತರರು