शोकिका ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शोकिका
शोकिके
शोकिकाः
ସମ୍ବୋଧନ
शोकिके
शोकिके
शोकिकाः
ଦ୍ୱିତୀୟା
शोकिकाम्
शोकिके
शोकिकाः
ତୃତୀୟା
शोकिकया
शोकिकाभ्याम्
शोकिकाभिः
ଚତୁର୍ଥୀ
शोकिकायै
शोकिकाभ्याम्
शोकिकाभ्यः
ପଞ୍ଚମୀ
शोकिकायाः
शोकिकाभ्याम्
शोकिकाभ्यः
ଷଷ୍ଠୀ
शोकिकायाः
शोकिकयोः
शोकिकानाम्
ସପ୍ତମୀ
शोकिकायाम्
शोकिकयोः
शोकिकासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शोकिका
शोकिके
शोकिकाः
ସମ୍ବୋଧନ
शोकिके
शोकिके
शोकिकाः
ଦ୍ୱିତୀୟା
शोकिकाम्
शोकिके
शोकिकाः
ତୃତୀୟା
शोकिकया
शोकिकाभ्याम्
शोकिकाभिः
ଚତୁର୍ଥୀ
शोकिकायै
शोकिकाभ्याम्
शोकिकाभ्यः
ପଞ୍ଚମୀ
शोकिकायाः
शोकिकाभ्याम्
शोकिकाभ्यः
ଷଷ୍ଠୀ
शोकिकायाः
शोकिकयोः
शोकिकानाम्
ସପ୍ତମୀ
शोकिकायाम्
शोकिकयोः
शोकिकासु