शोकिका विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शोकिका
शोकिके
शोकिकाः
संबोधन
शोकिके
शोकिके
शोकिकाः
द्वितीया
शोकिकाम्
शोकिके
शोकिकाः
तृतीया
शोकिकया
शोकिकाभ्याम्
शोकिकाभिः
चतुर्थी
शोकिकायै
शोकिकाभ्याम्
शोकिकाभ्यः
पंचमी
शोकिकायाः
शोकिकाभ्याम्
शोकिकाभ्यः
षष्ठी
शोकिकायाः
शोकिकयोः
शोकिकानाम्
सप्तमी
शोकिकायाम्
शोकिकयोः
शोकिकासु
 
एक
द्वि
अनेक
प्रथमा
शोकिका
शोकिके
शोकिकाः
सम्बोधन
शोकिके
शोकिके
शोकिकाः
द्वितीया
शोकिकाम्
शोकिके
शोकिकाः
तृतीया
शोकिकया
शोकिकाभ्याम्
शोकिकाभिः
चतुर्थी
शोकिकायै
शोकिकाभ्याम्
शोकिकाभ्यः
पञ्चमी
शोकिकायाः
शोकिकाभ्याम्
शोकिकाभ्यः
षष्ठी
शोकिकायाः
शोकिकयोः
शोकिकानाम्
सप्तमी
शोकिकायाम्
शोकिकयोः
शोकिकासु