शैशिरिक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शैशिरिकः
शैशिरिकौ
शैशिरिकाः
ಸಂಬೋಧನ
शैशिरिक
शैशिरिकौ
शैशिरिकाः
ದ್ವಿತೀಯಾ
शैशिरिकम्
शैशिरिकौ
शैशिरिकान्
ತೃತೀಯಾ
शैशिरिकेण
शैशिरिकाभ्याम्
शैशिरिकैः
ಚತುರ್ಥೀ
शैशिरिकाय
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ಪಂಚಮೀ
शैशिरिकात् / शैशिरिकाद्
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ಷಷ್ಠೀ
शैशिरिकस्य
शैशिरिकयोः
शैशिरिकाणाम्
ಸಪ್ತಮೀ
शैशिरिके
शैशिरिकयोः
शैशिरिकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शैशिरिकः
शैशिरिकौ
शैशिरिकाः
ಸಂಬೋಧನ
शैशिरिक
शैशिरिकौ
शैशिरिकाः
ದ್ವಿತೀಯಾ
शैशिरिकम्
शैशिरिकौ
शैशिरिकान्
ತೃತೀಯಾ
शैशिरिकेण
शैशिरिकाभ्याम्
शैशिरिकैः
ಚತುರ್ಥೀ
शैशिरिकाय
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ಪಂಚಮೀ
शैशिरिकात् / शैशिरिकाद्
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ಷಷ್ಠೀ
शैशिरिकस्य
शैशिरिकयोः
शैशिरिकाणाम्
ಸಪ್ತಮೀ
शैशिरिके
शैशिरिकयोः
शैशिरिकेषु
ಇತರರು