शैशिरिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शैशिरिकः
शैशिरिकौ
शैशिरिकाः
ସମ୍ବୋଧନ
शैशिरिक
शैशिरिकौ
शैशिरिकाः
ଦ୍ୱିତୀୟା
शैशिरिकम्
शैशिरिकौ
शैशिरिकान्
ତୃତୀୟା
शैशिरिकेण
शैशिरिकाभ्याम्
शैशिरिकैः
ଚତୁର୍ଥୀ
शैशिरिकाय
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ପଞ୍ଚମୀ
शैशिरिकात् / शैशिरिकाद्
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ଷଷ୍ଠୀ
शैशिरिकस्य
शैशिरिकयोः
शैशिरिकाणाम्
ସପ୍ତମୀ
शैशिरिके
शैशिरिकयोः
शैशिरिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शैशिरिकः
शैशिरिकौ
शैशिरिकाः
ସମ୍ବୋଧନ
शैशिरिक
शैशिरिकौ
शैशिरिकाः
ଦ୍ୱିତୀୟା
शैशिरिकम्
शैशिरिकौ
शैशिरिकान्
ତୃତୀୟା
शैशिरिकेण
शैशिरिकाभ्याम्
शैशिरिकैः
ଚତୁର୍ଥୀ
शैशिरिकाय
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ପଞ୍ଚମୀ
शैशिरिकात् / शैशिरिकाद्
शैशिरिकाभ्याम्
शैशिरिकेभ्यः
ଷଷ୍ଠୀ
शैशिरिकस्य
शैशिरिकयोः
शैशिरिकाणाम्
ସପ୍ତମୀ
शैशिरिके
शैशिरिकयोः
शैशिरिकेषु
ଅନ୍ୟ