शेष विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शेषः
शेषौ
शेषाः
संबोधन
शेष
शेषौ
शेषाः
द्वितीया
शेषम्
शेषौ
शेषान्
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पंचमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु
 
एक
द्वि
अनेक
प्रथमा
शेषः
शेषौ
शेषाः
सम्बोधन
शेष
शेषौ
शेषाः
द्वितीया
शेषम्
शेषौ
शेषान्
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पञ्चमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु


इतर