शूर्प ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शूर्पम्
शूर्पे
शूर्पाणि
ಸಂಬೋಧನ
शूर्प
शूर्पे
शूर्पाणि
ದ್ವಿತೀಯಾ
शूर्पम्
शूर्पे
शूर्पाणि
ತೃತೀಯಾ
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ಚತುರ್ಥೀ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
ಪಂಚಮೀ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ಷಷ್ಠೀ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
ಸಪ್ತಮೀ
शूर्पे
शूर्पयोः
शूर्पेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शूर्पम्
शूर्पे
शूर्पाणि
ಸಂಬೋಧನ
शूर्प
शूर्पे
शूर्पाणि
ದ್ವಿತೀಯಾ
शूर्पम्
शूर्पे
शूर्पाणि
ತೃತೀಯಾ
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ಚತುರ್ಥೀ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
ಪಂಚಮೀ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ಷಷ್ಠೀ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
ಸಪ್ತಮೀ
शूर्पे
शूर्पयोः
शूर्पेषु


ಇತರರು