शूर्प ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शूर्पम्
शूर्पे
शूर्पाणि
ସମ୍ବୋଧନ
शूर्प
शूर्पे
शूर्पाणि
ଦ୍ୱିତୀୟା
शूर्पम्
शूर्पे
शूर्पाणि
ତୃତୀୟା
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ଚତୁର୍ଥୀ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
ପଞ୍ଚମୀ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ଷଷ୍ଠୀ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
ସପ୍ତମୀ
शूर्पे
शूर्पयोः
शूर्पेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शूर्पम्
शूर्पे
शूर्पाणि
ସମ୍ବୋଧନ
शूर्प
शूर्पे
शूर्पाणि
ଦ୍ୱିତୀୟା
शूर्पम्
शूर्पे
शूर्पाणि
ତୃତୀୟା
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ଚତୁର୍ଥୀ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
ପଞ୍ଚମୀ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ଷଷ୍ଠୀ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
ସପ୍ତମୀ
शूर्पे
शूर्पयोः
शूर्पेषु


ଅନ୍ୟ