शुकी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शुकी
शुक्यौ
शुक्यः
ಸಂಬೋಧನ
शुकि
शुक्यौ
शुक्यः
ದ್ವಿತೀಯಾ
शुकीम्
शुक्यौ
शुकीः
ತೃತೀಯಾ
शुक्या
शुकीभ्याम्
शुकीभिः
ಚತುರ್ಥೀ
शुक्यै
शुकीभ्याम्
शुकीभ्यः
ಪಂಚಮೀ
शुक्याः
शुकीभ्याम्
शुकीभ्यः
ಷಷ್ಠೀ
शुक्याः
शुक्योः
शुकीनाम्
ಸಪ್ತಮೀ
शुक्याम्
शुक्योः
शुकीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शुकी
शुक्यौ
शुक्यः
ಸಂಬೋಧನ
शुकि
शुक्यौ
शुक्यः
ದ್ವಿತೀಯಾ
शुकीम्
शुक्यौ
शुकीः
ತೃತೀಯಾ
शुक्या
शुकीभ्याम्
शुकीभिः
ಚತುರ್ಥೀ
शुक्यै
शुकीभ्याम्
शुकीभ्यः
ಪಂಚಮೀ
शुक्याः
शुकीभ्याम्
शुकीभ्यः
ಷಷ್ಠೀ
शुक्याः
शुक्योः
शुकीनाम्
ಸಪ್ತಮೀ
शुक्याम्
शुक्योः
शुकीषु


ಇತರರು