शुक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शुकम्
शुके
शुकानि
ಸಂಬೋಧನ
शुक
शुके
शुकानि
ದ್ವಿತೀಯಾ
शुकम्
शुके
शुकानि
ತೃತೀಯಾ
शुकेन
शुकाभ्याम्
शुकैः
ಚತುರ್ಥೀ
शुकाय
शुकाभ्याम्
शुकेभ्यः
ಪಂಚಮೀ
शुकात् / शुकाद्
शुकाभ्याम्
शुकेभ्यः
ಷಷ್ಠೀ
शुकस्य
शुकयोः
शुकानाम्
ಸಪ್ತಮೀ
शुके
शुकयोः
शुकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शुकम्
शुके
शुकानि
ಸಂಬೋಧನ
शुक
शुके
शुकानि
ದ್ವಿತೀಯಾ
शुकम्
शुके
शुकानि
ತೃತೀಯಾ
शुकेन
शुकाभ्याम्
शुकैः
ಚತುರ್ಥೀ
शुकाय
शुकाभ्याम्
शुकेभ्यः
ಪಂಚಮೀ
शुकात् / शुकाद्
शुकाभ्याम्
शुकेभ्यः
ಷಷ್ಠೀ
शुकस्य
शुकयोः
शुकानाम्
ಸಪ್ತಮೀ
शुके
शुकयोः
शुकेषु


ಇತರರು