शीलिन् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शीलि
शीलिनी
शीलीनि
ಸಂಬೋಧನ
शीलि / शीलिन्
शीलिनी
शीलीनि
ದ್ವಿತೀಯಾ
शीलि
शीलिनी
शीलीनि
ತೃತೀಯಾ
शीलिना
शीलिभ्याम्
शीलिभिः
ಚತುರ್ಥೀ
शीलिने
शीलिभ्याम्
शीलिभ्यः
ಪಂಚಮೀ
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ಷಷ್ಠೀ
शीलिनः
शीलिनोः
शीलिनाम्
ಸಪ್ತಮೀ
शीलिनि
शीलिनोः
शीलिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शीलि
शीलिनी
शीलीनि
ಸಂಬೋಧನ
शीलि / शीलिन्
शीलिनी
शीलीनि
ದ್ವಿತೀಯಾ
शीलि
शीलिनी
शीलीनि
ತೃತೀಯಾ
शीलिना
शीलिभ्याम्
शीलिभिः
ಚತುರ್ಥೀ
शीलिने
शीलिभ्याम्
शीलिभ्यः
ಪಂಚಮೀ
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ಷಷ್ಠೀ
शीलिनः
शीलिनोः
शीलिनाम्
ಸಪ್ತಮೀ
शीलिनि
शीलिनोः
शीलिषु


ಇತರರು