शीलिन् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शीलि
शीलिनी
शीलीनि
ସମ୍ବୋଧନ
शीलि / शीलिन्
शीलिनी
शीलीनि
ଦ୍ୱିତୀୟା
शीलि
शीलिनी
शीलीनि
ତୃତୀୟା
शीलिना
शीलिभ्याम्
शीलिभिः
ଚତୁର୍ଥୀ
शीलिने
शीलिभ्याम्
शीलिभ्यः
ପଞ୍ଚମୀ
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ଷଷ୍ଠୀ
शीलिनः
शीलिनोः
शीलिनाम्
ସପ୍ତମୀ
शीलिनि
शीलिनोः
शीलिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शीलि
शीलिनी
शीलीनि
ସମ୍ବୋଧନ
शीलि / शीलिन्
शीलिनी
शीलीनि
ଦ୍ୱିତୀୟା
शीलि
शीलिनी
शीलीनि
ତୃତୀୟା
शीलिना
शीलिभ्याम्
शीलिभिः
ଚତୁର୍ଥୀ
शीलिने
शीलिभ्याम्
शीलिभ्यः
ପଞ୍ଚମୀ
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ଷଷ୍ଠୀ
शीलिनः
शीलिनोः
शीलिनाम्
ସପ୍ତମୀ
शीलिनि
शीलिनोः
शीलिषु


ଅନ୍ୟ