शीघ्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शीघ्रः
शीघ्रौ
शीघ्राः
ಸಂಬೋಧನ
शीघ्र
शीघ्रौ
शीघ्राः
ದ್ವಿತೀಯಾ
शीघ्रम्
शीघ्रौ
शीघ्रान्
ತೃತೀಯಾ
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
ಚತುರ್ಥೀ
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
ಪಂಚಮೀ
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
ಷಷ್ಠೀ
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
ಸಪ್ತಮೀ
शीघ्रे
शीघ्रयोः
शीघ्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शीघ्रः
शीघ्रौ
शीघ्राः
ಸಂಬೋಧನ
शीघ्र
शीघ्रौ
शीघ्राः
ದ್ವಿತೀಯಾ
शीघ्रम्
शीघ्रौ
शीघ्रान्
ತೃತೀಯಾ
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
ಚತುರ್ಥೀ
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
ಪಂಚಮೀ
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
ಷಷ್ಠೀ
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
ಸಪ್ತಮೀ
शीघ्रे
शीघ्रयोः
शीघ्रेषु


ಇತರರು