शिष्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शिष्यः
शिष्यौ
शिष्याः
ಸಂಬೋಧನ
शिष्य
शिष्यौ
शिष्याः
ದ್ವಿತೀಯಾ
शिष्यम्
शिष्यौ
शिष्यान्
ತೃತೀಯಾ
शिष्येण
शिष्याभ्याम्
शिष्यैः
ಚತುರ್ಥೀ
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
ಪಂಚಮೀ
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
ಷಷ್ಠೀ
शिष्यस्य
शिष्ययोः
शिष्याणाम्
ಸಪ್ತಮೀ
शिष्ये
शिष्ययोः
शिष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शिष्यः
शिष्यौ
शिष्याः
ಸಂಬೋಧನ
शिष्य
शिष्यौ
शिष्याः
ದ್ವಿತೀಯಾ
शिष्यम्
शिष्यौ
शिष्यान्
ತೃತೀಯಾ
शिष्येण
शिष्याभ्याम्
शिष्यैः
ಚತುರ್ಥೀ
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
ಪಂಚಮೀ
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
ಷಷ್ಠೀ
शिष्यस्य
शिष्ययोः
शिष्याणाम्
ಸಪ್ತಮೀ
शिष्ये
शिष्ययोः
शिष्येषु


ಇತರರು