शिङ्घन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
ಸಂಬೋಧನ
शिङ्घन
शिङ्घने
शिङ्घनानि
ದ್ವಿತೀಯಾ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
ತೃತೀಯಾ
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ಚತುರ್ಥೀ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ಪಂಚಮೀ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ಷಷ್ಠೀ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
ಸಪ್ತಮೀ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
ಸಂಬೋಧನ
शिङ्घन
शिङ्घने
शिङ्घनानि
ದ್ವಿತೀಯಾ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
ತೃತೀಯಾ
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ಚತುರ್ಥೀ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ಪಂಚಮೀ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ಷಷ್ಠೀ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
ಸಪ್ತಮೀ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु